Followers

Thursday, May 6, 2010

या सृष्टि

या सृष्टि श्रष्टुराद्या वहति विधिहुतम् या हविर्या चहोत्रि
ये द्वेकालम् विधत्त: श्रुतिविषयगुना या स्थिताव्याप्य विश्वम्
यामाहुः सर्वबीजप्रकृतिरितियया प्रणिनः प्राणवन्तः
प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतुअष्टाभिरष्टा भिरीशः
वागर्था विव सम्पृक्तौ वागर्थ पतिपत्तये जगतः पितरौ वन्दे पार्वति परमेश्वरौ
पुरा कविणाम् गणना प्रसंगे कनिष्ठिकाधिष्ठित कालिदासः
अद्यापि तत्तुल्य कवेर्भावाद् अनामिका सार्थवती वभुवः
अश्पृष्ट दोषा नलिनीवहृष्टा हारावलीव ग्रथिता गुणौघै
प्रियाङ्कपालीव विमर्द्य हृद्या न  कालिदासदपरस्य वाणी

1 comment:

comments in hindi

web-stat

'networkedblogs_

Blog Top Sites

www.blogerzoom.com

widgets.amung.us